आसाराम बापू

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person पुज्य बापू आधुनिकभारतस्य महान् ऋषिः।

बापूवर्यस्य जीवनचरितम

अखण्डे भारते वर्षे नवाबशाह मण्डले ।
सिन्धुप्रान्ते वसति स्म बेराणीपुटमेदने ॥
थाऊमलेति विख्यातः कुशलो निजकर्मणि ।
सत्यसनातने निष्ठो वैश्यवंशविभूषणः ॥
धर्मधारिषु धौरेयो धेनुब्राह्मणरक्षकः ।
सत्यवक्ता विशुद्धात्मा पुरश्रेश्ठीति विश्रुतः ॥
भार्या तस्य कुशलगृहिणी कुलधर्मानुसारिणी ।
पतिपरायणा नारी महंगीबेति विश्रुता ॥

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=आसाराम_बापू&oldid=9751" इत्यस्माद् प्रतिप्राप्तम्