आर्थिकवैश्वीकरणं

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

देशानाम् आर्थिकैकीकरणं अथवा तेषाम् अंतरराष्ट्रीयसंबंधेन आर्थिकसंयोजनं आर्थिक-वैश्वीकरणं कथ्यते। आर्थिक-वैश्वीकरणं वैश्वीकरणस्य त्रयायामेषु अन्यतमम्। अन्यौ च स्तः राजनैतिकं सांस्कृतिकञ्च वैश्वीकरणं। वैश्वीकरणस्य आर्थिकायामेव आर्थिक-वैश्वीकरणं उच्यते।

सामान्यतः देशानाम् मध्ये वस्तु-सेवा-प्रौद्योगिकी-निवेशादिनाम् आदान-प्रदानाभ्याम् आंदोलनेन वा आर्थिकवैश्वीकरणं संजायते वर्धते च।

वैश्वीकरणस्य विकासः

इतिहासः

कारकाः

प्रभावाः

सम्बद्धाः लेखाः

अर्थशास्त्रम् (शास्त्रम्)
अर्थशास्त्रम् (ग्रन्थः)

"https://sa.bharatpedia.org/index.php?title=आर्थिकवैश्वीकरणं&oldid=6567" इत्यस्माद् प्रतिप्राप्तम्