आम्रातकम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Taxobox

पूर्णं, कर्तितं च मधुररुचियुक्तम् आम्रातकं, तस्य बीजं चापि
आम्लरुचियुक्तानि आम्रातकानि

एतत् आम्रातकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् आम्रातकम् आङ्ग्लभाषायां Spondias इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Spondias Mangnifera इति । एतत् आम्रातकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, अवदंशः, उपसेचनं, दाधिकम् इत्यादिकं निर्मीयते । एतत् आम्रातकम् अपि द्विविधं भवति - एकं मधुररुचियुक्तम् अपरं च आम्लरुचियुक्तम् ।

आम्ल-आम्रातकस्य सस्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:शाकानि

"https://sa.bharatpedia.org/index.php?title=आम्रातकम्&oldid=1708" इत्यस्माद् प्रतिप्राप्तम्