अहिंसा सत्यमक्रोधः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः

अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशुनम् दया भूतेषु अलोलुप्त्वं मार्दवं ह्रीः अचापलम् ॥ २ ॥

अन्वयः

श्लोकः द्रष्टव्यः १६.३ तेजः क्षमा धृतिः

शब्दार्थः

अहिंसा = पीडावर्जनम्
सत्यम् = यथार्थकथनम्
अक्रोधः = कोपाभावः
त्यागः = समर्पणम्
शान्तिः = उपशमः
अपैशुनम् = अपिशुनत्वम्
भूतेषु = प्राणिषु
दया = कृपा
अलोलुप्त्वम् = तृष्णाशून्यत्वम्
मार्दवम् = अक्रौर्यम्
ह्रीः = लज्जा
अचापलम् = अचाञ्चल्यम् ।

अर्थः

श्लोकः द्रष्टव्यः १६.३ तेजः क्षमा धृतिः

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अहिंसा_सत्यमक्रोधः...&oldid=2396" इत्यस्माद् प्रतिप्राप्तम्