अशास्त्रविहितं घोरं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ ५ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः

अशास्त्रविहितं घोरं तप्यन्ते ये तपः जनाः दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥

अन्वयः

श्लोकः १७.६ कर्शयन्तः शरीरस्थं द्रष्टव्यः ।

शब्दार्थः

श्लोकः १७.६ कर्शयन्तः शरीरस्थं द्रष्टव्यः ।

अर्थः

श्लोकः १७.६ कर्शयन्तः शरीरस्थं द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अशास्त्रविहितं_घोरं...&oldid=7344" इत्यस्माद् प्रतिप्राप्तम्