हारङ्गिजलबन्धः

भारतपीडिया तः
२०:५२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
हारङ्गिजलबन्धः

पीठिका

अयं हारङ्गिजलबन्धः कावेरिनद्यां निर्मितः । एषः जलबन्धः कोडगुमण्डलस्य कुशालनगरतः ९कि.मी.दूरे क्रि.श.१९८२तमे वर्षे निर्मितः। अस्य जलबन्धस्य दैर्घ्यं २८५८.६५पादपमितम् औन्नत्यं १७८पादमितम् । १५९च.कि.मी.विस्तीर्णः अयं जलबन्धः १६०००० प्रहलकृषिक्षेत्रं सफलीकरोति ।

फलकम्:कर्णाटकस्य जलबन्धाः

"https://sa.bharatpedia.org/index.php?title=हारङ्गिजलबन्धः&oldid=8404" इत्यस्माद् प्रतिप्राप्तम्