हारङ्गिजलबन्धः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
हारङ्गिजलबन्धः

पीठिका

अयं हारङ्गिजलबन्धः कावेरिनद्यां निर्मितः । एषः जलबन्धः कोडगुमण्डलस्य कुशालनगरतः ९कि.मी.दूरे क्रि.श.१९८२तमे वर्षे निर्मितः। अस्य जलबन्धस्य दैर्घ्यं २८५८.६५पादपमितम् औन्नत्यं १७८पादमितम् । १५९च.कि.मी.विस्तीर्णः अयं जलबन्धः १६०००० प्रहलकृषिक्षेत्रं सफलीकरोति ।

फलकम्:कर्णाटकस्य जलबन्धाः

"https://sa.bharatpedia.org/index.php?title=हारङ्गिजलबन्धः&oldid=8404" इत्यस्माद् प्रतिप्राप्तम्