संयुक्तराज्यानि

भारतपीडिया तः
१०:४६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox country

अमेरिकायाः संयुक्तराज्यानि (फलकम्:Lang-en संक्षिप्तरूपेण फलकम्:Lang वा), सामान्य भाषायां संयुक्तराज्यानि संक्षिप्तरूपेण सं॰रा॰ वा, उत्तर अमेरिका खण्डे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य राजधानी वाशिङ्ग्टन् डि सि नगरम्। अट्लाण्टिक्-महासागरः, प्रशान्तमहासागरः च एतं देशं परितः स्तः। उत्तरदिशि केनडा देशः अस्ति। दक्षिणादिशि मेक्सिको देशः अस्ति ।


वाशिङ्ग्टन् को॰मण्॰

इतिहासः

मूलानि कोलम्बसेन पूर्वम् इतिहासः

द्वादशसहस्रानिवर्षाः पूर्वम् प्रथमाः नराः अगच्छन्।

भाषा संस्कृतिः

संयुक्तराज्ये सङ्घीयस्तरे कोऽपि व्यावहारिकभाषा नास्ति किन्तु आङ्ग्लः इति वास्तविक राष्ट्रभाषा अस्ति। आङ्ग्लभाषा ३२ राज्यानां व्यावहारिकभाषा अपि अस्ति ।

सम्बद्धाः लेखाः

उल्लेखाः

"https://sa.bharatpedia.org/index.php?title=संयुक्तराज्यानि&oldid=5718" इत्यस्माद् प्रतिप्राप्तम्