आङ्ग्लभाषा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox language

आङ्ग्ल एका भाषा अस्ति । इदानीं भारतदेशस्य अधिकृतभाषासु अन्यतमा अस्ति । देशे बहुशः छात्राः अनेन भाषामाध्यमेन एव पठन्ति । अस्याः वर्णामालायां २६अक्षराणि सन्ति । लेखनसौकर्यार्थम् uppercase letters & lowercase letters इति तेषां रूपद्वयम् अस्ति। ते यथा...

बृहदक्षराणि (uppercase letters): A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

लघ्वक्षराणि (lowercase letters): a b c d e f g h i j k l m n o p q r s t u v w x y z

तेषु ५ स्वराः यथा... A(a), E(e), I(i), O(o), U(u) अन्ये व्यञ्जानानि भवन्ति ।


ज़्

"https://sa.bharatpedia.org/index.php?title=आङ्ग्लभाषा&oldid=4039" इत्यस्माद् प्रतिप्राप्तम्