श्मश्रु

भारतपीडिया तः
११:२५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्मश्रुवर्धनम्

इदं श्मश्रु शरीरस्य किञ्चन अङ्गम् । श्मश्रु मानवेषु पुरुषाणां केवलं भवति, न तु स्त्रीणाम् । इदं श्मश्रु आङ्ग्लभाषायां Moustache इति उच्यते । श्मश्रु बहुविधानां भवति । विभिन्नेषु आकारेषु कर्तयन्ति अपि ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=श्मश्रु&oldid=3892" इत्यस्माद् प्रतिप्राप्तम्