शुङ्गवंशः

भारतपीडिया तः
१९:१०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

क्रि.पू १८५ तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा शुङ्गवंशं प्रतिष्ठापितवान्। इदं राज्यं क्रि.पू. २६ तमे वर्षे नष्टम् अभवत्। फलकम्:वम्शः

शुङ्गसिका
यक्षस्य शिल्पः भर्हुत्

वंशावलिः

"https://sa.bharatpedia.org/index.php?title=शुङ्गवंशः&oldid=6846" इत्यस्माद् प्रतिप्राप्तम्