शुङ्गवंशः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

क्रि.पू १८५ तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा शुङ्गवंशं प्रतिष्ठापितवान्। इदं राज्यं क्रि.पू. २६ तमे वर्षे नष्टम् अभवत्। फलकम्:वम्शः

शुङ्गसिका
यक्षस्य शिल्पः भर्हुत्

वंशावलिः

"https://sa.bharatpedia.org/index.php?title=शुङ्गवंशः&oldid=6846" इत्यस्माद् प्रतिप्राप्तम्