महेशभूपतिः

भारतपीडिया तः
१४:३२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

महेशभूपतिः प्रसिद्धः टेनिस् क्रीडा पटुः अस्ति । फलकम्:Infobox tennis biography

महेशभूपतिः

अन्ताराष्ट्रियचरितम्

१९९५-२००६

  • १९९९ तमे वर्षे पुरुषाणां युगलक्रीडायां लियाण्डर् पेस्वर्येण सह विम्बल्डन्, फ्रेञ्च्-क्रीडायाञ्च जयं प्राप्तवान् ।
  • एप्रिल् मासस्य २६ तमे दिनाङ्के पुरुषाणां युगलक्रीडायां लियाण्डर् पेस् वर्येण सह विश्वश्रेण्यां १ स्थानं प्राप्तवान् ।
  • यू एस् ओपन्-पुरुषमहिलानां मिलितः युगलक्रीडायां ऐ सुगियामा(Ai Sugiyama)वर्यायाः सह जयं प्राप्तवान् ।
  • २००६ तमे वर्षे आस्ट्रेलियन् ओपन् पुरुषमहिलानां मिलितः युगलक्रीडायां मार्टिना हिङ्गिस्(Martina Hingis) सह विजयं प्राप्तवान् ।

२००७-२००८

  • २००७ तमे वर्षे आस्ट्रेलियन् ओपन् पुरुषाणां युगलक्रीडायां राडेक् स्टेपानेक्(Radek Štěpánek) सह प्रागुपान्त्यक्रीडा पर्यन्तं क्रीडतवन्तौ ।
  • २००७ तमे वर्षे फ्रेञ्च् ओपन् पुरुषाणां युगलक्रीडायां राडेक् स्टेपानेक्(Radek Štěpánek) सह प्रागुपान्त्यक्रीडा पर्यन्तं क्रीडितवन्तौ ।
  • २००७ तमे वर्षे रोजर्स् कप्(केनडियन् मास्टर्स्) पुरुषाणां युगलक्रीडायां पवेल् विज्नर्(Pavel Vízner) सह जयं प्राप्तवान् ।

२००९-२०१२

  • २००९ तमे वर्षे आस्ट्रेलियन् ओपन्-पुरुषमहिलानां मिलितः युगलक्रीडायां सानिया मिर्जा-वर्यायाः सह जयं प्राप्तवान् ।

टिप्पणी

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=महेशभूपतिः&oldid=5979" इत्यस्माद् प्रतिप्राप्तम्