भाष्यम्

भारतपीडिया तः
१३:३६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

भाष्यं (Bhashya) नाम विवरणम् इति वक्तुं शक्यते । तत्रापि विवरणम् अर्थात् भाष्यस्य लक्षणं विद्यते.....

अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यञ्च भाष्यम् भाष्यविदो विदुः॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=भाष्यम्&oldid=388" इत्यस्माद् प्रतिप्राप्तम्