भारतीयमासाः

भारतपीडिया तः
१७:३८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


एकस्मिन् वर्षे १२मासाः भवन्ति । मासद्वयस्य एकः ऋतुः भवति । ऋतुः नाम परिसरस्य वातावरणस्य च स्थितिः । मासाः नक्षात्राणां नाम्नाम् अधारेण निश्चिताः सन्ति । भारतीयानि पर्वाणि सर्वाणि मासानुगुणम् एव निर्धारितानि । ते मासाः यथा..

  1. चैत्रमासः
  2. वैशाखमासः
  3. ज्येष्ठमासः
  4. आषाढमासः
  5. श्रावणमासः
  6. भाद्रपदमासः
  7. आश्विनमासः
  8. कार्तिकमासः
  9. मार्गशीर्षमासः
  10. पुष्यमासः
  11. माघमासः
  12. फाल्गुनमासः

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=भारतीयमासाः&oldid=10645" इत्यस्माद् प्रतिप्राप्तम्