मार्गशीर्षमासः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


भारतीयकालगणनानुगुणं वर्षस्य १२मासेषु अयं नवमः मासः । मृगशिरनक्षत्रसम्बद्धः अयं मासः । कार्तिकमासस्य अनन्तरं पुष्यमासात् पूर्वम् अयं मासः तिष्ठति । भगवान् श्रीकृष्णः गीतायां ”मासानां मार्गशीर्षोऽहम्” इति उक्तवान् अतः साधकानाम् अयं मासः पुण्यतमः । मार्गशीर्षामावास्या तिथौ तिलामावास्या आयाति ।

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=मार्गशीर्षमासः&oldid=9369" इत्यस्माद् प्रतिप्राप्तम्