नारायण पण्डित

भारतपीडिया तः
२०:१९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

नारायणपण्डितः (१३४०-१४००) केरले जात:। स: प्रमुख: ज्योतिर्विद्‌ गणितज्ञ: च आसीत्‌।

स: गणित-कौमुदीम् अरचयत्‌।

"https://sa.bharatpedia.org/index.php?title=नारायण_पण्डित&oldid=7614" इत्यस्माद् प्रतिप्राप्तम्