नारायण पण्डित

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

नारायणपण्डितः (१३४०-१४००) केरले जात:। स: प्रमुख: ज्योतिर्विद्‌ गणितज्ञ: च आसीत्‌।

स: गणित-कौमुदीम् अरचयत्‌।

"https://sa.bharatpedia.org/index.php?title=नारायण_पण्डित&oldid=7614" इत्यस्माद् प्रतिप्राप्तम्