नाडी

भारतपीडिया तः
११:२४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


नाड्यः (वर्णैः दर्शिताः)

इयं नाडी शरीरस्य किञ्चन अङ्गम् अस्ति । नाड्यः बहुविधाः भवन्ति । एषा नाडी आङ्ग्लभाषायां Nerve इति उच्यते । एताः नाड्यः शरीराद्यन्तं प्रसृताः सन्ति । एताः नाड्यः शरीरस्य अन्तर्भागे भवन्ति । नाडीनां द्वारा एव समग्रे शरीरे रक्तस्य सञ्चारः भवति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=नाडी&oldid=8350" इत्यस्माद् प्रतिप्राप्तम्