दण्डः

भारतपीडिया तः
१७:१५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


अयं भारतीयकालमानस्य लाघुबिन्दुः अस्ति ।

  • एकः तृसरेणुः = ६ ब्रह्माण्डीयः अणुः ।
  • एका त्रुटिः = ३ तृसरेणवः, यः सैकिण्ड् इत्यस्य १/१६८७.५ भागः ।
  • एका वेधा =१०० त्रुटयः।
  • एका लावा = ३ वेधाः।
  • एकः निमेषः = ३ लावाः, अक्षिपटलस्य सहजनिमीलनोन्मूलनकालः ।
  • एकं क्षणम् = ३ निमेषाः।
  • एका काष्ठा = ५ क्षणानि = ८ सैकिण्ड्स् ।
  • एकं लघु =१५ काष्ठाः = २ मिनिट्स्।
  • एका नाड़ी (यस्य दण्डः इत्यपि वदन्ति ।) = १५ लघूनि

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=दण्डः&oldid=9069" इत्यस्माद् प्रतिप्राप्तम्