ञ्

भारतपीडिया तः
२०:१८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ञ् कारः
उच्चारणम्

अस्य उच्चारणस्थानं तालुनासिकम् अस्ति । चवर्गस्य पञ्चमः वर्णः । ” ञमङणनानां नासिका च” ’ -सि.कौ ।

नानार्थाः

“ञः पुमान् स्याद्वलीवर्दे शुक्रे वाममतावपि”- मेदिनीकोशः

  1. वृषभः
  2. शुक्रग्रहः
  3. सम्प्रदाय विरोधि

“ञकारो गायने प्रोक्तो ञकारो घर्घरध्वनौ” - एकाक्षरकोशः

  1. गायकः
  2. किङ्किणी शब्दः
"https://sa.bharatpedia.org/index.php?title=ञ्&oldid=2912" इत्यस्माद् प्रतिप्राप्तम्