ञ्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ञ् कारः
उच्चारणम्

अस्य उच्चारणस्थानं तालुनासिकम् अस्ति । चवर्गस्य पञ्चमः वर्णः । ” ञमङणनानां नासिका च” ’ -सि.कौ ।

नानार्थाः

“ञः पुमान् स्याद्वलीवर्दे शुक्रे वाममतावपि”- मेदिनीकोशः

  1. वृषभः
  2. शुक्रग्रहः
  3. सम्प्रदाय विरोधि

“ञकारो गायने प्रोक्तो ञकारो घर्घरध्वनौ” - एकाक्षरकोशः

  1. गायकः
  2. किङ्किणी शब्दः
"https://sa.bharatpedia.org/index.php?title=ञ्&oldid=2912" इत्यस्माद् प्रतिप्राप्तम्