अभिषेकनाटकम्

भारतपीडिया तः
१५:५६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

अभिषेकनाटकस्य कर्ता महाकविः भासः । भासः त्रयोदशनाटकानि रचितवान् ।

भासस्य देशः न निश्चितः । परं तस्य नाटकानि दृष्ट्वा एषः दक्षिणदेशीयः इति ज्ञायते ।

अभिषेकनाटके षट् अङ्काः सन्ति । प्रथमाङ्के सुग्रीवसख्यम्, वालिवधा, द्वितीयाङ्के सीतान्वेषणम्, तृतीये सागरोल्लङ्घनं, लङ्कादहनम्, चतुर्थे च समुद्रमार्गात् लङ्कागमनं, पञ्चमे मायाशिरसः घटना, इन्द्रजितः संहारः, षष्ठे च रावणवधा, अग्निपरीक्षा, रामस्य पट्टाभिषेकः इत्यादिविचाराः सन्ति ।

"https://sa.bharatpedia.org/index.php?title=अभिषेकनाटकम्&oldid=2700" इत्यस्माद् प्रतिप्राप्तम्