चारुदत्तम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


कव्यं प्रधानतया द्विविधम् । दृश्यं श्रव्यं चेति । तत्र श्रव्यकाव्यस्य रूपकम् इति नाम । संस्कृतसाहित्ये रूपकस्य प्रधानं स्थानम् अस्ति । तेषु अन्यतमः चारुदत्तम् । अस्य कृतेः कर्ता भासः । तस्य त्रयोदश नाटकचक्रेषु एतत् अन्यतमम् । चारुदत्तः दीनः विप्रः एव अस्य रूपकस्य नायकः ।

फलकम्:Wikisourcecat

"https://sa.bharatpedia.org/index.php?title=चारुदत्तम्&oldid=1143" इत्यस्माद् प्रतिप्राप्तम्