हृदयम्

भारतपीडिया तः
११:३६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
हृदयम्

हृदयम् एकम् इन्द्रियम् अस्ति। हृदयं स्नसान्वितम् अस्ति। हृदयं रक्तोदञ्चः अस्ति। मत्स्यानां हृदयेषु द्वे निवेशणे स्तः। सर्पण-शीलानाम् हृदयेषु त्रीणि निवेशनानि सन्ति। खगमकरसस्तनानाम् हृदयेषु चत्वारि निवेशनानि सन्ति।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=हृदयम्&oldid=2668" इत्यस्माद् प्रतिप्राप्तम्