शौनकः

भारतपीडिया तः
१४:४५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

शौनकस्य नामोल्लिखतं पुराणेषु आरण्यकस्य आचार्यरूपेण। 'शौनको नाम मेधावी विज्ञानारण्यके गुरुः’[१]। आचार्यशौनकः एको ब्रह्मवेत्ता ऋषिः आसीत् । अनेन वेदानामध्यात्मपरका व्याख्या कृताऽस्ति । यतोऽस्य वामीयभाष्ये आत्मानन्देन लिखितम्- 'अध्यात्मविषयां शौनकादिरीतिम्' इति।

सम्बद्धाः लेखाः

सन्दर्भः

फलकम्:Reflist

  1. पद्मपुरा० ५॥१॥१८
"https://sa.bharatpedia.org/index.php?title=शौनकः&oldid=111" इत्यस्माद् प्रतिप्राप्तम्