वसुमतीछन्दः

भारतपीडिया तः
१२:३२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


वसुमती प्रतिचरणम् अक्षरसङ्ख्या 6

त्सौ चेद्वसुमती।–केदारभट्टकृत वृत्तरत्नाकर:३.१०

ऽऽ। ।।ऽ

त स

उदाहरणम् - धर्म: शबलितोऽधर्मो विकसित:। एवं यदि क्वचिज्जातं भवति चेत् ।।1 पार्थ स्वयमहं जायेय समये ॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=वसुमतीछन्दः&oldid=10405" इत्यस्माद् प्रतिप्राप्तम्