वसुमतीछन्दः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


वसुमती प्रतिचरणम् अक्षरसङ्ख्या 6

त्सौ चेद्वसुमती।–केदारभट्टकृत वृत्तरत्नाकर:३.१०

ऽऽ। ।।ऽ

त स

उदाहरणम् - धर्म: शबलितोऽधर्मो विकसित:। एवं यदि क्वचिज्जातं भवति चेत् ।।1 पार्थ स्वयमहं जायेय समये ॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=वसुमतीछन्दः&oldid=10405" इत्यस्माद् प्रतिप्राप्तम्