महिमभट्टः

भारतपीडिया तः
१६:१८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


महिमभट्टः (Mahimabhatta) एकः संस्कृतस्य आलङ्कारिकः विद्यते । एतस्य अन्यदपि नाम राजानकः इति आसीत् । एषः काश्मीरप्रदेशीयः । एतस्य पितुः नाम श्रीधैर्यः इति । एतेन व्यक्तिविवेकः इति ग्रन्थः लिखितः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=महिमभट्टः&oldid=4424" इत्यस्माद् प्रतिप्राप्तम्