मध्यदेहलीमण्डलम्

भारतपीडिया तः
१८:२९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian jurisdiction

भारतस्य राजधानी अस्ति नवदेहली । एषः भागः केन्द्रशासिते देहलीप्रदेशे अन्तर्भवति स्म । किन्तु इदानीं देहल्याः भूभागः राज्यत्वेन परिग्ण्यते । एतत् राज्यं नवमण्डलैः विभक्तम् अस्ति । एतेषु नवसु मण्डलेषु अन्यतमम् अस्ति सेण्ट्रल् देहली इत्याख्यं मध्यदेहलीमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति दर्यागञ्ज ।

"https://sa.bharatpedia.org/index.php?title=मध्यदेहलीमण्डलम्&oldid=4177" इत्यस्माद् प्रतिप्राप्तम्