बारोग् सुरङ्गमार्गः

भारतपीडिया तः
१८:२७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian jurisdiction

बारोग् सुरङ्गः ‘काल्कासिम्ला’ विशिष्टः धूमशकटमार्गः अस्ति । तत्र प्रायः २ कि.मी दीर्घः सुरङ्गमार्गः मध्ये आगच्छति । बारोग् नामकः अभियन्ता ।एतत् निर्मितवान् । एषः सुरङ्गमार्गः ३३ तमः अस्ति । क्रिस्ताब्दे १९०० १९०३ मध्ये एषः सुरङ्गः रचितः अस्ति UNSCO संस्था एतत् विश्वपारम्पारिकस्थानानां पट्टिकायां योजितवती अस्ति । दशनिमेषान् यावत् सुरङ्गे एव प्रयाण भविष्यति ।

"https://sa.bharatpedia.org/index.php?title=बारोग्_सुरङ्गमार्गः&oldid=1048" इत्यस्माद् प्रतिप्राप्तम्