बारोग् सुरङ्गमार्गः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian jurisdiction

बारोग् सुरङ्गः ‘काल्कासिम्ला’ विशिष्टः धूमशकटमार्गः अस्ति । तत्र प्रायः २ कि.मी दीर्घः सुरङ्गमार्गः मध्ये आगच्छति । बारोग् नामकः अभियन्ता ।एतत् निर्मितवान् । एषः सुरङ्गमार्गः ३३ तमः अस्ति । क्रिस्ताब्दे १९०० १९०३ मध्ये एषः सुरङ्गः रचितः अस्ति UNSCO संस्था एतत् विश्वपारम्पारिकस्थानानां पट्टिकायां योजितवती अस्ति । दशनिमेषान् यावत् सुरङ्गे एव प्रयाण भविष्यति ।

"https://sa.bharatpedia.org/index.php?title=बारोग्_सुरङ्गमार्गः&oldid=1048" इत्यस्माद् प्रतिप्राप्तम्