फलानि

भारतपीडिया तः
२०:०१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
Fruit Stall in Barcelona Market.jpg

फलम् अपि द्विविधं भवति । कानिचन फलानि यदा वर्धन्ते तदा एव सेवन्ते । अन्यानि कानिचन शुष्कीकृत्य अनन्तरं सेवन्ते । तादृशानि शुष्कफलानि इति उच्यन्ते । अतः वयं फलानि द्विधा विभक्तुं शक्नुमः ।

फलकम्:फलानि

फलम्
शुष्कफलानि च इति ।
"https://sa.bharatpedia.org/index.php?title=फलानि&oldid=3523" इत्यस्माद् प्रतिप्राप्तम्