पञ्चेन्द्रियाणि

भारतपीडिया तः
११:२४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


इन्द्रियाणि - चक्षुः, श्रोत्रम्, घ्राणम्, जिह्वा, त्वक्

इन्द्रियार्थाः

चक्षुः - रूपम्

श्रोतम् - शब्दः

घ्राणम् - गन्धः

जिह्वा - रुचिः

त्वक् - स्पर्शः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=पञ्चेन्द्रियाणि&oldid=1645" इत्यस्माद् प्रतिप्राप्तम्