दक्षिणभारतम्

भारतपीडिया तः
२२:२८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

दक्षिणभारतम् (फलकम्:Lang-en) भारतदेशस्य दक्षिणभागः क्षेत्रः, यत् आन्ध्रप्रदेशः, कर्नाटकम्, केरळम्, तमिऴ्नाडु, तेलङ्गाणाराज्यानि च एवं लक्षद्वीपाः, पुदुच्चेरी केन्द्रशासितप्रदेशाः च समाविष्टम् । अस्मिन् भारतस्य 19.31% भागः (फलकम्:Convert), 20% जनसङ्ख्या च समाविष्टम् । प्रायद्वीपीय डेक्कन् पृष्ठधारस्य दक्षिणभागं आच्छादयन्, दक्षिणभारतं पूर्वदिशि बङ्गालखातेन, पश्चिमे अरबसमुद्रेण, दक्षिणे हिन्दुमहासागरेण परिसीमितम् ।

दक्षिणभारतस्य मानचित्रं

दक्षिणभारते मानवसभ्यतायाः मूलानि सन्ति इति विश्वस्मिन् प्रख्यातमस्ति ।

सम्बद्धाः लेखाः

उल्लेखाः

"https://sa.bharatpedia.org/index.php?title=दक्षिणभारतम्&oldid=3966" इत्यस्माद् प्रतिप्राप्तम्