उत्तरभारतम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement उत्तरभारतम् (फलकम्:Lang-hi, फलकम्:Lang-en) शिथिलरूपेण परिभाषितः भारतस्य उत्तरभागात्मकः क्षेत्रः । उत्तरभारतस्य प्रबलभौगोलिकविशेषताः सन्ति सिन्धु-गङ्गा मैदानम्, हिमालयः च यः तिब्बतीय पठारात् मध्य एशियातः च अस्य क्षेत्रस्य सीमांकनं करोति ।

उत्तरभारतम् इति पदस्य परिभाषा भिन्ना अस्ति । अस्य उत्तराञ्चल परिषद् प्रशासनिक विभागे गृहमन्त्रालयः पञ्जाब, राजस्थान, हिमाचलप्रदेशः च राज्यानि चण्डीगढ, जम्मूकाश्मीरम्, दिल्ली, लदाख च केन्द्रशासितप्रदेशाः च अन्तर्भवति स्म ।

सम्बद्धाः लेखाः

उल्लेखाः

"https://sa.bharatpedia.org/index.php?title=उत्तरभारतम्&oldid=10187" इत्यस्माद् प्रतिप्राप्तम्