चर्म

भारतपीडिया तः
११:२४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox anatomy

मानवचर्म
सर्पस्य चर्म
गजचर्म

चर्मणः त्वगिन्द्रियम् इति नाम । अन्येषाम् इन्द्रियाणां निर्दिष्टानि स्थानानि सन्ति । किन्तु अस्य चर्मणः न तथा निर्दिष्टं स्थानम् अस्ति । इदं चर्म देहे सर्वत्र व्याप्तम् इन्द्रियम् । इदं चर्म एव शरीरस्य रक्षणं करोति । इदं चर्म आङ्ग्लभाषायां Skin इति उच्यते ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=चर्म&oldid=1330" इत्यस्माद् प्रतिप्राप्तम्