काण्ववंशः

भारतपीडिया तः
१३:५३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox former country क्रि पू ७५ तमे वर्षे वसुदेवेन मगधदेशे कन्ववंशराज्यं प्रतिष्ठापितम् । इदं राज्यं क्रि.पू २६ तमे वर्षे शातवाहनैः नाशितम् |

वंशावलिः

  • वसुदेवः (क्रि.पू ७५-६६)
  • भूमिमित्रः (क्रि.पू ६६-५२)
  • नारायणः (क्रि.पू ५२-४०)
  • सुशर्मन् (क्रि.पू ४०-२६)

सम्बद्धाः लेखाः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=काण्ववंशः&oldid=10147" इत्यस्माद् प्रतिप्राप्तम्