भारतपीडिया तः
२०:१५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ऐ कारः
उच्चारणम्

एषः दीर्घः स्वरः। स्वरवर्णेषु एकादशः वर्णः अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य उच्चारणस्थानंकण्ठतालुअस्ति

नानार्थाः

“ऎकारो दिङमुखे हस्ते हरेऽद्रिशिखरे त्वचि”-नानार्थरत्नमाला

  1. दिक्
  2. हस्तः
  3. शिवः
  4. पर्वतस्य शिखरभागः
  5. चर्मम्

“ऐ शब्दो दृश्यतेहूतौ स्मृत्यामन्त्रणयोरपि” - मेदिनीकोशः

  1. आह्वानम्
  2. स्मृतिः
  3. संबोधनम्
"https://sa.bharatpedia.org/index.php?title=ऐ&oldid=4643" इत्यस्माद् प्रतिप्राप्तम्