ऊरुः

भारतपीडिया तः
११:२३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox anatomy

ऊरुः

ऊरुः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । ऊरुः पादस्य एव कश्चन भागः इति वदति शरीररचनाशास्त्रम् । पादस्य उपरितनभागः ऊरुः इति उच्यते । ऊरुः आङ्ग्लभाषायां Thigh इति उच्यते ।

बाह्यसमपर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=ऊरुः&oldid=3086" इत्यस्माद् प्रतिप्राप्तम्