१ जनवरी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:आङ्ग्लपञ्चाङ्गम् १ जनवरी-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य प्रथमदिनम् । लिप-वर्षस्यापि एतत् प्रथमदिनम् । एतस्मात् दिनात् वर्षान्तपर्यन्तं ३६४ दिनानि भवन्ति । एतत् दिनं क्रिस्त-जनानां नवीनवर्षत्वेन परिगण्यते ।

मुख्यघटनाः

जन्म

मृत्युः

  • १९४० - पानुगन्ती लक्ष्मिनरसिंहा राव (Panuganti Lakshminarasimha Rao), लेखकः, निबन्धकारः (ज. १८६५)

पर्व, उत्सवाः च

बाह्यानुबन्धाः

फलकम्:मासः

फलकम्:Commons

"https://sa.bharatpedia.org/index.php?title=१_जनवरी&oldid=1109" इत्यस्माद् प्रतिप्राप्तम्