१२ अप्रैल

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:आङ्ग्लपञ्चाङ्गम्

१२ अप्रैल-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकद्वितीयं (१०२) दिनम् । लिप्-वर्षानुगुणम् एकशताधिकतृतीयं (१०३) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय २६३ दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

फलकम्:मासः

फलकम्:Commons
"https://sa.bharatpedia.org/index.php?title=१२_अप्रैल&oldid=8988" इत्यस्माद् प्रतिप्राप्तम्