हेलाराजा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


हेलाराजा इति एकः संस्कृतस्य वैय्याकरणः वर्तते । वाक्यपदीयस्य तृतीयकाण्डस्य कृते एतेन एका टीका आरचिता । एतस्य पितुः नाम भूतिरजा इति । एतस्य कालः प्रायः दशमशताब्दः आसीत् ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=हेलाराजा&oldid=8618" इत्यस्माद् प्रतिप्राप्तम्