हिन्दुस्थानीभाषा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox language

हिन्दुस्थानी (देवनागरी: हिन्दुस्तानी, अरबी: ہندوستانی) उत्तरभारतस्य पाकिस्थानस्य लोकभाषा अस्ति । हिन्दी-उर्दू (अरबी: ہندی-اردو) इति च ख्यातः ।

भाषायाः पूर्वजाः हिन्दुई, हिन्दवी, ज़बान्-ए हिन्द् (अनु. 'भारतस्य भाषा'), ज़बान्-ए हिन्दुस्तान् (अनु. 'हिन्दुस्थानस्य भाषा'), हिन्दुस्तान् की बोली (अनु. 'हिन्दुस्थानस्य भाषा'), रेख्ता, हिन्दी च इति ज्ञायन्ते स्म ।

सम्बद्धाः लेखाः

उल्लेखाः

"https://sa.bharatpedia.org/index.php?title=हिन्दुस्थानीभाषा&oldid=336" इत्यस्माद् प्रतिप्राप्तम्