हर्षसाम्राज्यम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

गुप्तसाम्राज्यस्य अनन्तरं कनोजस्य हर्षः ७ शतके सम्पूर्णम् उत्तरभारतम् एकत्रीकृतवान् । तस्य मरणानन्तरं तस्य साम्राज्यम् अपि अवनतिं प्राप्नोत् । तदनन्तरं ७ शतकतः ९ शतकपर्यन्तं त्रयः राजवंशाः उत्तरभारतस्य नियन्त्रणार्थं प्रयत्नं, परस्परं युद्धं च अकुर्वन् । ते च मालवस्य प्रतिहाराः,बङ्गालस्य पालाः, दख्खनस्य राष्ट्रकूटाः

फलकम्:Interwiki conflict

"https://sa.bharatpedia.org/index.php?title=हर्षसाम्राज्यम्&oldid=2182" इत्यस्माद् प्रतिप्राप्तम्