हरदामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

हरदामण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य नर्मदापुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति हरदा इति नगरम् ।

भौगोलिकम्

हरदामण्डलस्य विस्तारः ३,३३४ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे बैतूलमण्डलं, पश्चिमे खण्डवामण्डलम्, उत्तरे सीहोरमण्डलं, दक्षिणे बैतूलमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं हरदामण्डलस्य जनसङ्ख्या ५,७०,४६५ अस्ति । अत्र २,९४,८३८ पुरुषाः, २,७५,६२७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७२.५०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३५ अस्ति । अत्र साक्षरता ७२.५०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- हरदा, तिमामी, हाण्डिया, खिरसिया, सिराली, राहरगांव।

वीक्षणीयस्थलानि

रिद्धेश्वर-मन्दिरं, नेमावर नर्मदा घाट, चरवा-मन्दिरं, महाभारत एरा चक्रव्यूह, चांपानेर घाट इत्येतानि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://www.harda.nic.in/
http://www.census2011.co.in/census/district/315-harda.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=हरदामण्डलम्&oldid=2651" इत्यस्माद् प्रतिप्राप्तम्