हंसः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
हंस:

हंसस्तत्महापक्षिनानां गणः। ग्रीष्मे हंसा उत्तरेषु क्षेत्रेषु वसन्ति तथापि हिमे दक्षिणान्पतन्ति। पक्षिणस्तुलासन्न 2-3 क.ग. अस्ति। हंसा जलस्य परि वसन्ति जलस्य वीरुध्य​ऽदन्ति च​।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=हंसः&oldid=3108" इत्यस्माद् प्रतिप्राप्तम्