सान्तालीभाषा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox language

सान्ताली वा सान्थाली वा सान्ताल (ओलचिकी: ᱥᱟᱱᱛᱟᱲᱤ) आग्नेयभाषाणां मुण्डा-उपपरिवारस्य बहुभाषिता भाषा अस्ति । अस्य सम्बन्धः हो, मुन्डारी च भाषाभिः सह अस्ति, मुख्यतः असम, ओडिशा, झारखण्ड, त्रिपुरा, बिहार, मिजोराम्, पश्चिमवङ्ग च राज्येषु भाष्यते । भारतीयसंविधानस्य अष्टम अनुसूचीः अनुसारं मान्यताप्राप्ता भाषा अस्ति ।[१]

सम्बद्धाः लेखाः

सन्दर्भाः

"https://sa.bharatpedia.org/index.php?title=सान्तालीभाषा&oldid=1094" इत्यस्माद् प्रतिप्राप्तम्