साधिभूताधिदैवं मां...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य त्रिंशत्तमः(३०) श्लोकः ।

पदच्छेदः

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः प्रयाणकाले अपि च मां ते विदुः युक्तचेतसः ॥ ३० ॥

अन्वयः

ये साधिभूताधिदैवं साधियज्ञं च मां विदुः ते युक्तचेतसः प्रयाणकाले अपि च मां विदुः ।

शब्दार्थः

ये = ये मानवाः
साधिभूताधिदैवम् = प्रतिभूतं प्रतिदैवं च वर्तमानम्
साधियज्ञं च = प्रतियज्ञमपि वर्तमानम्
मां विदुः = मां जानन्ति
ते = ते मानवाः
युक्तचेतसः = समाहितमनसः
प्रयाणकाले अपि च = मरणसमये अपि
मां विदुः = मां जानन्ति ।

अर्थः

ये मां प्रतिभूतं प्रतिदैवं प्रतियज्ञं च वर्तमानं जानन्ति ते मानवाः समाहितमनसः मरणसमये अपि मां जानन्ति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=साधिभूताधिदैवं_मां...&oldid=10122" इत्यस्माद् प्रतिप्राप्तम्