सविचारसमाधिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


यदा स्थूलविषयाणां यथार्थानुभवः, तदा तेषु स्थूलाकारद्दष्टिं त्यक्त्वा अनित्यत्वादिदेषाणां विचारः यदा तदा सविचारात्मिका इत्युच्यते । स्थूलपदार्थानामनुगतकारणत्वेन् यानि अहङ्कारमहत्तत्वप्रकृतिरुपाणि सूक्ष्मतत्त्वानि तेषां भावानया भवति यः साक्षात्कारः, एवं तेषु अहङ्कारादिषु वर्तमानाश्रुत्पूर्वादिविशेषधर्माणां देशकालानुसार क्रियमाणभावनया यः साक्षात्क्रारः स विचारः भवति । विशेषेण चारः सूक्ष्मवस्तुपर्यन्तं चित्तस्य सञ्चारो भवति सा अवस्था सविचारसमाधिरित्युच्यते ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=सविचारसमाधिः&oldid=1778" इत्यस्माद् प्रतिप्राप्तम्